"संस्कृत की सूक्तियाँ": अवतरणों में अंतर

Reverted 1 edit by 2601:8:ad00:8ee:c895:4a82:ed5f:e267 (talk): Spam addition. ([[m:w:W...
No edit summary
पंक्ति ३:
 
:लौकिके वैदिके वापि तथा सामयिकेऽपि यः ।
:व्यापारस्तत्र सर्वत्र संख्यानमुपयुज्यते ।।
 
:कामतन्त्रेऽर्थशास्त्रे च गान्धर्वे नाटकेऽपि वा ।
:सूपशास्त्रे तथा वैद्ये वास्तुविद्यादिवस्तुसु ।।
 
:छन्दोऽलङ्कारकाव्येषु तर्कव्याकरणादिषु ।
:कलागुणेषु सर्वेषु प्रस्तुतं गणितं परम् ।।
 
:सूर्यादिग्रहचारेषु ग्रहणे ग्रहसंयुतौ ।
:त्रिप्रश्ने चन्द्रवृत्तौ च सर्वत्राङ्गीकृतं हि तत् ।।
 
:द्वीपसागरशैलानां संख्याव्यासपरिक्षिपः ।
:भवनव्यन्तरज्योतिर्लोककल्पाधिवासिनाम् ।।
 
:नारकाणां च सर्वेषां श्रेणीबन्धेन्द्रकोत्कराः ।
:प्रकीर्णकप्रमाणाद्या बुध्यन्ते गणितेन् ते ।।
 
:प्राणिनां तत्र संस्थानमायुरष्टगुणादयः ।
:यात्राद्यास्संहिताद्याश्च सर्वे ते गणिताश्रयाः ।।
 
:बहुभिर्प्रलापैः किं त्रैलोक्ये सचराचरे ।
:यत्किञ्चिद्वस्तु तत् सर्वं गणितेन् बिना न् हि ।।
 
==सुभाषितानि ०१==
पंक्ति ४३:
 
 
[[http://www.facebook.com/groups/vasudhasudha/|वसुधासुधा।वसुधासुधा-http://www.facebook.com/groups/vasudhasudha/]]
 
अकृत्यं नैव कर्तव्यं प्राणत्यागेऽपि संस्थिते ।
पंक्ति ८४:
 
अग्निकुण्डसमा नारी घृतकुम्भसमो नरः|नरः।
अग्निकुण्डसमा नारी घृतकुम्भसमो नरः|
 
संगमेन परस्त्रीणां कस्य न चलते मनः||मनः॥
Line ९७ ⟶ ९५:
अग्निरापः स्त्रियो मूर्खाः सर्पा राजकुलानि च ।
 
नित्यं यत्नेन सेव्यानि सद्यःप्राणहराणि षट् ।।६४।।॥६४॥
 
Line १०४ ⟶ १०२:
अग्नि: आप: स्त्री: मूर्खाः सर्पा: राजकुलानि च ।
 
नित्यं यत्नेन सेव्यानि सद्यः प्राणहराणि षट् ।।
 
अग्निरापः स्त्रियो मूर्खाः सर्पा राजकुलानि च ।
 
नित्यं यत्नेन सेव्यानि सद्यःप्राणहराणि षट् ।।६४।।॥६४॥
 
विग्रहः
Line ११४ ⟶ ११२:
अग्नि: आप: स्त्री: मूर्खाः सर्पा: राजकुलानि च ।
 
नित्यं यत्नेन सेव्यानि सद्यः प्राणहराणि षट् ।।
 
अग्निर्देवो द्विजातीनां मुनीनां हृदिदैवतम् ।
 
प्रतिमा स्वल्पबुद्धीनां सर्वत्र समदर्शिनः ||
अग्निस्तेजो महत्लोके गूढस्तिष्ठति दारुषु |
 
न चोपयुङ्क्ते तद्दारु यावन्नोद्दीप्यते परैः ||
 
Line १४४ ⟶ १४२:
खिन्नं चापि सुभाषितेन रमते स्वीयं मनः सर्वदा
 
श्रुत्वान्यस्य सुभाषितं खलु मनः श्रोतुं पुनर्वांछति .
 
अज्ञान ज्ञानवतोऽप्यनेनहि वशिकर्तुं समर्थो भवेत्
 
कर्तव्यो हि सुभाषितस्य मनुजैः आवश्यकः संग्रहः ..
 
अयं निजः परः वा इति गणना लघुचेतसाम् .
 
उदार चरितानां तु वसुधा एव कुटुम्बकम् ..
 
अश्वं न एव गजं न एव व्याघ्रं नैव च नैव च .
 
अजापुत्रं बलिं दद्यात् देवोऽपि दुर्बलघातकः ..
 
यस्य षष्ठी चतूर्थी च विहस्य च विहाय च .
 
अहं कथं द्वितीया स्यात्, द्वितीया स्यां अहं कथम् ..
 
शुभं करोति कल्याणं आरोग्यं धनसम्पदां .
 
शत्रुबुद्धिविनाशाय दीपज्योति नमोस्तुते ..
 
केशवं पतितं दृष्ट्वा पाण्डवा हर्षनिर्भराः .
 
रुदन्ति कौरवाः सर्वे भो भो केशव केशव ..
 
===शिखरिणी===
Line १७४ ⟶ १७२:
समृद्धं सौभाग्यं सकलवसुधायाः किमपि यन्
 
महैश्वर्यं लीलाजनितजगतः खण्डपरशोः .
 
स्मृतीनां सर्वस्वं सुकृतमथमूर्तं सुमनसाम्
 
सुधासौन्दर्यं ते सलिलमशिवं नः शमयतु ..
 
-- गंगालहरी
Line १८६ ⟶ १८४:
कश्चित्कान्ताविरहगुरूण स्वाधिकारात्प्रमत्तः
 
शापेनास्तण्गमितमहिमा वर्शभोग्येण भर्तुः .
 
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेशु
 
स्निग्धःछायतरुशु वसतीं रामगिर्याश्रमेशु ..
 
--मेघदूत
Line १९८ ⟶ १९६:
अद्यापि तां कनकचंपकदामगौरीं
 
फुल्लारविन्दवदनां नवरोमराजीं .
 
सुप्तोत्थितां मदनविव्हलसालसाङ्गीं
 
विद्यां प्रमादगलितांइव चिन्तयामि ..
 
--चौरपंचाशिक
Line २१० ⟶ २०८:
चुम्बन्तो गण्डाभित्तीरलकवतिमुखे सीत्कृतान्या दधाना
 
वक्षः सूत्कन्चुकेशु स्तनभरपुलकोद्भेदमापादयन्तः .
 
ऊरूनाकम्पयन्तः पृथुजघनतटांस्रंसयन्तोंशुकानि
 
व्यक्तं कान्ताजनानां विटचरितकृतिः शैशिराः वान्ति वाताः ..
 
--शृंगारशतक (भर्तृहरि)
--शृंगारषतक (भ{तृ}र्हरी)
 
===हरिणी===
Line २२२ ⟶ २२०:
गणयति गुणग्रामं भामं भ्रमादपि नेहते
 
वहति च परीतोषं दोषं विमुञ्चति दूरतः .दूरतः॥
 
युवतिषु वलस्तृष्णे कृष्णे विहारिणि मां विना
 
पुनरपि मनो वामं कामं करोति करोमि किम् ..
 
--''[[गीतगोविन्द]]''
Line २४० ⟶ २३८:
अविदितगतयाम रात्रिरेव व्यरंसीत
 
\-\-उत्तररामचरित
 
\vfill\eject
Line २४६ ⟶ २४४:
\hrule
 
.. सुभाषिताणि संग्रहाणि ..
 
%
 
वज्रात् अपि कठोराणि मृदूनि कुसुमात् अपि .
 
लोकोत्तराणां चेतांसि कः नु विज्ञातुम् अर्हति .. \SCOUNT..
 
%
Line २६३ ⟶ २६१:
%
 
अतिपरिचयात् अवज्ञा संततगमनात् अनादरः भवति .
 
मलये भिल्लपुरंध्री चंदनतरुकाष्ठम् इंधनं कुरुते .. \SCOUNT..
 
%
Line २८१ ⟶ २७९:
सुतः लालनात्, विप्रः अनध्ययनात्, कुलं कुतनयात्,
 
शीलं खलोपासनात् .
 
हीः मद्यात्, अनवेक्षणात् अपि कृषिः,
Line २८७ ⟶ २८५:
स्नेहः प्रवासाश्रयात्, मंत्री च अप्रणयात्,
 
समृद्धिः अनयात्, त्यागात् प्रमादात् धनम् .. \SCOUNT..
 
%
Line ३२५ ⟶ ३२३:
अपि स्वर्णमयी लंका न मे लक्ष्मण रोचते .
 
जननी जन्मभूमिः च स्वर्गात् अपि गरीयसी .. \SCOUNT..
 
%
Line ३३३ ⟶ ३३१:
it does not appeal to me. One's mother and motherland are
 
grander than heaven itself.itself।
 
%
Line ३४१ ⟶ ३३९:
%
 
दिल्लिश्वरः वा जगदीश्वरः वा मनोरथान् पूरयितुं समर्थः .
 
अन्यैः नृपालैः परिदीयमानं शाकाय वा स्यात् लवणाय वा स्यात् .. \SCOUNT..
 
%
Line ३५१ ⟶ ३४९:
परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः .
 
परोपकाराय दुहन्ति गावः परोपकाराय शरीरम् एतत् .. \SCOUNT..
 
%
Line ३७१ ⟶ ३६९:
%
 
यस्य कस्य तरोः मूलं येन केन अपि घर्षितम् .
 
यस्मै कस्मै प्रदातव्यं यत् वा तत् वा भविष्यति .. \SCOUNT..
 
%
Line ३८७ ⟶ ३८५:
नागो भाति मदेन, कं जलरिहैः, पूर्णेंदुना शर्वरी
 
शीलेन प्रमदा, जवेन तुरगः, नित्योत्सवैः मंदिरम् .
 
वाणी व्याकरणेन, हंसमिथुनैः वापी, सभा पंडितैः
 
सत्पुत्रेण कुलं, नृपेण वसुधा, लोकत्रयं विष्णुना .. \SCOUNT..
 
%
Line ४०७ ⟶ ४०५:
meeting by scholars, a family by a good son, the earth
 
by a king and all the three worlds because of vishnu.vishnu।
 
%
 
यथा हि एकेन चक्रेण न रथस्य गतिः भवेत् .
 
एवं पुरुषकारेण विना दैवं न सिध्यति .. \SCOUNT..
 
%
 
Just as a chariot cannot move with only one wheel, even so
fate not come to fruition without human actions.actions।
%
(This verse seems to be meant against those fatalists
Line ४३४ ⟶ ४३२:
%
 
सद्भिः तु लीलया प्रोक्तं शिलालिखितम् अक्षरम् .
 
असद्भिः शपथेन उक्तं जले लिखितं अक्षरम् .. \SCOUNT..
 
%
Line ४५८ ⟶ ४५६:
यशसि च अभिरुचिः व्यसनं श्रुतौ
 
प्रकृतिसिद्धम् इदं हि महात्मनाम् .. \SCOUNT..
 
%
Line ४६९ ⟶ ४६७:
%
 
शैले शैले न माणिक्यं मौक्तिकं न गजे गजे .
 
सुजनाः न हि सर्वत्र चंदनं न वने वने .. \SCOUNT..
 
%
Line ४८८ ⟶ ४८६:
%
 
उत्सवे व्यसने च एव दुर्भिक्षे शत्रुसंकटे .
 
राजद्वारे श्मशाने च यः तिष्ठति सः बांधवः .. \SCOUNT..
 
%
Line ५१४ ⟶ ५१२:
%
 
शतेषू जायते शूरः सहस्रेषु च पंडितः .
 
वक्ता दशसहस्रेषु दाता भवति वा न वा .. \SCOUNT..
 
%
Line ५३२ ⟶ ५३०:
%
 
अर्थानां अर्जने दुःखम् अर्जितानां च रक्षणे .
 
आये दुःखं व्यये दुःखं धिक् अर्थाः कष्टसंश्रयाः .. \SCOUNT..
 
%
Line ५४४ ⟶ ५४२:
%
 
येषां बाहुबलं न अस्ति येषां न अस्ति मनोबलम् .
 
तेषां चंद्रबलं देवः किं करोति अंबरे स्थितम् .. \SCOUNT..
 
%
Line ५६२ ⟶ ५६०:
%
 
पात्रे त्यागी, गुणे रागी, संविभागी च बंधुषु .
 
शास्त्रे बोद्धा, रणे योद्धा, पुरुषः पंचलक्षणः .. \SCOUNT..
 
%
Line ५७५ ⟶ ५७३:
%
 
क्षणे रुष्टाः, क्षणे तुष्टाः रुष्टाः तुष्टाः क्षणे क्षणे .
 
अव्यवस्थितचित्तानां प्रसादः अपि भयंकरः .. \SCOUNT..
 
%
Line ५९७ ⟶ ५९५:
%
 
शरदि न वर्षति, गर्जति, वर्षति वार्षासु निःस्वनः मेघः .
 
नीचः वदति, न कुरुते, वदति न साधुः करोति एव .. \SCOUNT..
 
%
Line ६२९ ⟶ ६२७:
%
 
व्रते विवादं, विमतिं विवेके, सत्ये अतिशंकां, विनये विकारम् .
 
गुणे अवमानं, कुशले निषेधं, धर्मे विरोधं न करोति साधुः .. \SCOUNT..
 
%
Line ६४५ ⟶ ६४३:
विवादे विषादे प्रमादे प्रवासे
 
जले चानले पर्वते शत्रुमध्ये .
 
अरण्ये शरण्ये सदा मां प्रपाहि
 
गतिः त्वं गतिः त्वं गतिः त्वं भवानि .. \SCOUNT..
 
%
Line ६५७ ⟶ ६५५:
क्षते प्रहाराः निपतन्ति अभीक्ष्णं
 
धनक्षये वर्धति जाठराग्निः .
 
आपत्सु वैराणि समुद्भदन्ति
 
चिद्रेषु अनर्थाः बहुलीभवन्ति .. \SCOUNT..
 
%
 
%
अलसस्य कुतः विद्या अविद्यस्य कुतः धनम् .
अधनस्य कुतः मित्रम् अमित्रस्य कुतः सुखम् .. \SCOUNT..
%
 
Line ६७६ ⟶ ६७४:
%
 
अस्माकं बदरीचक्रं युष्माकं बदरीतरुः .
 
बादरायणसंबन्धः यूयं यूयं वयं वयम् .. \SCOUNT..
 
%
 
%
अयं निजः परः वा इति गणना लघुचेतसाम् .
उदारचरितानां तु वसुधा एव कुटुंबकम् .. \SCOUNT..
%
 
Line ७०४ ⟶ ७०२:
यस्य अस्ति वित्तं सः नरः कुलीनः
 
सः पण्डितः सः श्रुतवान् गुणज्ञः .
 
सः एव वक्ता सः च दर्शनीयः
 
सर्वे गुणाः काञ्चनम् आश्रयन्ते .. \SCOUNT..
 
%
Line ७२१ ⟶ ७१९:
%
 
अक्रोधः तपसः क्षमा बलवतां धर्मस्य नि{व्या}र्जतानिर्व्याजता .
 
सर्वेषाम् अपि सर्व कारणम् इदं शीलं परं भूषणम् .. \SCOUNT..
 
%
Line ७३१ ⟶ ७२९:
क्वचित् विद्वद्गोष्ठी क्वचित् अपि सुरामत्तकलहः
 
क्वचित् वीणावाद्यं क्वचित् अपि च हा हा इति रुदितम् .
 
क्वचित् रामा रम्या क्वचित् अपि जराजर्जरतनुः
 
न जाने संसारः किं अमृतमयः किं विषमयः .. \SCOUNT..
 
%
Line ७६१ ⟶ ७५९:
केयुराः न विचूषयन्ति पुरुषं, हाराः न चंद्रोज्ज्वलाः
 
न स्नानं, न विलेपनं, न कुसुमं, न अलंकृता मूर्धजाः .
 
वाणी एका समलंकरोति पुरुषं, या संस्कृता धार्यते
 
क्षीयंते खलु भूषणानि सततं वाग्भूषणं भूषणम् .. \SCOUNT..
 
%
Line ७७७ ⟶ ७७५:
%
 
गुणः भूषयते रूपं शीलं भूषयते कुलम् .
 
सिद्धिः भूषयते विद्यां भोगः भूषयते धनम् .. \SCOUNT..
 
%
Line ७९१ ⟶ ७८९:
%
 
अनर्घम् अपि माणिक्यम् हेमाश्रयम् अपेक्षते .
 
विना आश्रयं न शोभन्ते पंडिताः वनिताः लताः .. \SCOUNT..
 
%
Line ८१५ ⟶ ८१३:
%
 
कन्या वरौते रूपं माता वित्तं पिता श्रुतम् .
 
बान्धवाः कुलम् इच्छन्ति मिष्टान्नम् इतरे जनाः .. \SCOUNT..
 
( When a girl gets married )
Line ८२७ ⟶ ८२५:
%
 
वैद्यराज नमः तुभ्यं यमराजसहोदर .
 
यमः तु हरति प्राणान् वैद्यराजः धनानि च .. \SCOUNT..
 
%
Line ८३८ ⟶ ८३६:
 
%
अमंत्रम् अक्षरं नास्ति नास्ति मूलम् अनौषधम् .
अयोग्यः पुरुषः नास्ति योजकः तत्र दुर्लभः .. \SCOUNT..
%
 
Line ८४८ ⟶ ८४६:
%
 
अनित्यानि शरीराणि विभवः नैव शाश्वतः .
 
नित्यं संनिहितः मृत्युः कर्तव्यः धर्मसंग्रहः .. \SCOUNT..
 
%
Line ८६७ ⟶ ८६५:
%
 
ददाति प्रतिगृण्हाति गुह्यमाख्याति पृच्छति .
 
भुङ्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् .. \SCOUNT..
 
%
Line ८७५ ⟶ ८७३:
%
 
सुभाषितेन गीतेन युवतीनां च लीलया .
 
मनो न भिद्यते यस्य स वै मुक्तोऽथवा पशुः .. \SCOUNT..
 
%
Line ८८७ ⟶ ८८५:
%
 
उपक्रमोपसंहारो अभ्यासेऽपूर्वता फलम् .
 
अर्थवादोपपत्ती च लिंगं तात्पर्यनिर्णये .. \SCOUNT..
 
%
Line ९०० ⟶ ८९८:
आहारनिद्राभयमैथुनं च
 
सामान्यमेतत्पशुभिर्नराणाम् .
 
धर्मोहि तेषामधिको विशेषो
 
धर्मेण हीनाः पशुभिः समानाः .. \SCOUNT..
 
%
Line ९११ ⟶ ९०९:
both animals and humans; what is special about men
is their consciousness of Dharma - a man without
the feeling of Dharma is comparable to an animal.animal।
 
%
 
कस्यैकांतं सुखमुपनतं दुःखमेकान्ततो वा .
 
नीचैर्गच्छत्युपति च दशा चक्रनेमिक्रमेण .. \SCOUNT..
 
%
Line ९२३ ⟶ ९२१:
%
 
चतुरंग बलो राजा जगतीं वशमानयेत् .
 
अहं पंचांग बलवानाकाशं वशमानये .. \SCOUNT..
 
%
 
ना गुणी गुणिनाम् वेत्ति गुणी गुणीषु मत्सरी .
 
गुणी च गुणरागी च विरलः सरलो जनः .. \SCOUNT..
 
%
Line ९४४ ⟶ ९४२:
%
 
अष्टादश पुराणेषु व्यासस्य वचनद्वयम् .
 
परोपकारः पुण्याय पापाय परपीडनम् .. \SCOUNT..
 
%
Line ९५९ ⟶ ९५७:
स्वच्छंदं दलदर्विंदम्
 
ते मरंदं विंदंतो विदधतु ते मिलिंदाः .
 
आमोदानथ हरिदंतराणि नेतुम्
 
नैवान्यो जगति समीरणात् प्रवीणः .. \SCOUNT..
 
%
Line ९७५ ⟶ ९७३:
%
 
आशाणां मनुष्याणां काचिदाश्चर्य शृंखला .
 
बद्धा यया प्रधावंति मुक्तास्तिश्ठंति पंगुवत .. \SCOUNT..
 
%
Line ९८७ ⟶ ९८५:
%
 
मनस्यन्यद्वचस्यन्यत्कार्यमन्यद् दुरात्मनाम् .
 
मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् .. \SCOUNT..
 
%
Line ९९५ ⟶ ९९३:
The mind, speech, and action of downfallen
people function in an uncoordinated manner,
where as those of great souls display one pointedness.pointedness।
 
%
Line १,००१ ⟶ ९९९:
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्
 
विद्या भोगकरी यशःसुखकरी विद्या गुरुणां गुरुः .
 
विद्या बंधुजनो विदेशगमने विद्या परं दैवतम्
 
विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः .. \SCOUNT..
 
%
Line १,०२० ⟶ १,०१८:
%
 
विद्या मित्रं प्रवासेषु, भार्या मित्रं गृहेषु च .
 
व्याधितस्यौषधं मित्रं, धर्मो मित्रं मृतस्य च .. \SCOUNT..
 
%
Line १,०३२ ⟶ १,०३०:
%
 
रूपयौवनसंपन्ना विशालकुलसंभवाः .
 
विद्याहीना न शोभन्ते निर्गन्धा किंशुका इव .. \SCOUNT..
 
%
Line १,०४४ ⟶ १,०४२:
%
 
पुस्तकस्या तु या विद्या, परहस्तगतं धनम् .
 
कार्यकाले समुत्पन्ने, न सा विद्या न तद्धनम् .. \SCOUNT..
 
%
Line १,०५७ ⟶ १,०५५:
%
 
भाषासु मुख्या मधुरा, दिव्या गिर्वाण भारती .
 
तस्माद्भिः काव्यं मधुरं, तस्मादपि सुभाषितम् .. \SCOUNT..
 
%
Line १,०७२ ⟶ १,०७०:
तर्को प्रतिष्ठा श्रुतयो विभिन्ना
 
नैको मुनिर्यस्य गतः प्रमाणम् .
 
धर्मस्य तत्वं निहितं गुहायाम्
 
महाजनो येन गतः सपन्थाः .. \SCOUNT..
 
सज्जनस्य हृदयं नवनीतम्
 
यद्वदन्ति कवयस्तदलीकम् .
 
अन्य देह विलसत परितापात्
 
सज्जनः द्रवति न नवनीतम् .. \SCOUNT..
 
%
Line १,०९३ ⟶ १,०९१:
the kind person('s heart) melts, but butter does not.
 
लालयेत् पंचवर्षाणि दशवर्शाणि ताडयेत् .
 
प्राप्तेषु षोडषे वर्षे पुत्रे मित्रवदाचरेत् .. \SCOUNT..
 
(The rules regarding handling the children are
Line १,१०३ ⟶ १,१०१:
once they become sixteen years of age treat them like friends.
 
अहं च त्वं च राजेन्द्र लोकनाथावुभावपि .
 
बहुव्रीहिरहं राजन् षष्ठितत्पुरुषो भवान् .. \SCOUNT..
 
O king, both of us are Lokanaath`s.
Line १,१२० ⟶ १,११८:
A of B or B`s A (or vice-versa)).
 
तार तार तरेरेतैरुत्तरोत्तरतोरुतैः .
 
रतार्ता तित्तिरी रौति तेएरे तेएरे तरौ तरौ .. \SCOUNT..
 
Love thirsty she-bird (it is a female Titar bird =
Line १,१३२ ⟶ १,१३०:
like taraiH etaiH uttarittartaH utaiH.)
 
भो दारिद्र्यं नमस्तुभ्यं तत्प्रसादात् मया च्चुतः .
 
पश्याम्यहं जगत.ः सर्वं न मां पश्यति कश्चन .. \SCOUNT..
 
Hail poverty, you have set me free. It is because of you,
that I can see everybody else, but nobody can see me.
 
चितां प्रज्वलितां दृष्ट्वा वैद्यो विस्मयमागतः .
 
नाहं गतः न मे भ्राता कस्यैदं हस्तलाघवं .. \SCOUNT..
 
On seeing a burning body (funeral), a doctor remarks
Line १,१४८ ⟶ १,१४६:
up with this sleight of hand?`
 
घटं भिन्द्यात् पटं छिन्द्यात् कुर्यात रासभरोहणं .
 
येन केन प्रकरेण प्रसिद्धः पुरुषो भवेत् .. \SCOUNT..
 
By breaking pots, tearing clothes, or riding on a donkey,
a man(/woman) tries to be famous by hook or crook.
 
कमले ब्रह्मा शेते, हरः शेते हिमालये .
 
क्षीरब्धौ च हरिः शेते, मन्ये मत्कुणशन्कय .. \SCOUNT..
 
Lord Brahma sleeps on a lotus,
Line १,७०२ ⟶ १,७००:
सूत उवाच
 
दृष्टिपूतं न्यसेत्पादं,वस्त्रपूतं जलं पिबेत् || मनु.|| ६/४६||४६॥
 
==११५ सुभाषितानि (आंग्ल-अर्थ सहितम्)==
Line १,८०४ ⟶ १,८०२:
sacrosanct as (true) knowledge. This is first line in a shloka in
श्रीमद्भगवद्गीता where the second line is तत्स्वयं योगसंसिद्धः कालेनात्मनि
विन्दति ||४॥४-३८||३८॥
<br><br>*50. '''न शान्तेः परमं सुखम्''' = There is no happiness more sublime than
peace
Line १,९०४ ⟶ १,९०२:
जनः । स यत् प्रमाणं लोकस्तदनुवर्तते ॥३-२१॥
<br><br>*91. '''यद्वा तद्वा भविष्यति''' = Garbage in garbage out. Last phrase in a
सुभाषितम् "मर्कटस्य सुरापानं तस्य वृश्चिकदंशनं । तन्मध्ये भूतसंचारो ..
meaning Think of a monkey, gets drunk, is bitten by a scorpion and is
further afflicted by a ghost.. the result is anybody's guess!
Line १,९५४ ⟶ १,९५२:
"Habits die hard"! मराठी म्हण "सुंभ जळला तरी पीळ जळत नाही."
 
नास्ति विद्या समं चक्षु ||महा॥महा.शा.|| २७७/३६||३६॥