"संस्कृत की सूक्तियाँ": अवतरणों में अंतर

please add supporting sources Shubh tripathi (वार्ता) द्वारा किए बदलाव 6758 को पूर्ववत करें
पंक्ति १:
==गणितशास्त्रप्रशंसा==
''गणितसारसंग्रहः'' के 'संज्ञाधिकारः' में मंगलाचरण के पश्चात महावीराचार्य ने बड़े ही मार्मिक ढंग से [[गणित]] की प्रशंशा की है।
 
:लौकिके वैदिके वापि तथा सामयिकेऽपि यः ।
पंक्ति १३९:
 
विचारः परमं ज्ञानं शमो हि परमं सुखम् ॥
 
Contentment is the highest gain, Good Company the highest course, Enquiry the highest wisdom, and Peace the highest enjoyment.
 
----
Line १५१ ⟶ १४९:
 
कर्तव्यो हि सुभाषितस्य मनुजैः आवश्यकः संग्रहः ..
 
\underline{didactic:}
 
अयं निजः परः वा इति गणना लघुचेतसाम् .
 
उदार चरितानां तु वसुधा एव कुटुम्बकम् ..
 
\underline{satiristic:}
 
अश्वं न एव गजं न एव व्याघ्रं नैव च नैव च .
 
अजापुत्रं बलिं दद्यात् देवोऽपि दुर्बलघातकः ..
 
%
\underline{humorous:}
 
यस्य षष्ठी चतूर्थी च विहस्य च विहाय च .
 
अहं कथं द्वितीया स्यात्, द्वितीया स्यां अहं कथम् ..
 
%
\underline{prayer:}
 
%
 
शुभं करोति कल्याणं आरोग्यं धनसम्पदां .
 
शत्रुबुद्धिविनाशाय दीपज्योति नमोस्तुते ..
 
%
\underline{riddle:}
 
केशवं पतितं दृष्ट्वा पाण्डवा हर्षनिर्भराः .
 
रुदन्ति कौरवाः सर्वे भो भो केशव केशव ..
%
 
\underline{===शिखरिणी}===
\vfill\eject
Some of the commoner "vrittas" (i.e. meters with a constant sequence of
long and short syllables) are, in no particular order:
 
%
\underline{शिखरिणी}
 
समृद्धं सौभाग्यं सकलवसुधायाः किमपि यन्
Line २०३ ⟶ १८०:
सुधासौन्दर्यं ते सलिलमशिवं नः शमयतु ..
 
\-\- गंगालहरी
 
\underline{===मन्दाक्रान्ता}===
 
कश्चित्कान्ताविरहगुरूण स्वाधिकारात्प्रमत्तः
Line २१५ ⟶ १९२:
स्निग्धःछायतरुशु वसतीं रामगिर्याश्रमेशु ..
 
\-\-मेघदूत
 
\underline{===वसन्ततिलका}===
 
अद्यापि तां कनकचंपकदामगौरीं
Line २२७ ⟶ २०४:
विद्यां प्रमादगलितांइव चिन्तयामि ..
 
\-\-चौरपंचाशिक
 
\underline{===स्रग्धरा}===
 
चुम्बन्तो गण्डाभित्तीरलकवतिमुखे सीत्कृतान्या दधाना
Line २३९ ⟶ २१६:
व्यक्तं कान्ताजनानां विटचरितकृतिः शैशिराः वान्ति वाताः ..
 
\-\-शृंगारषतक (भ{तृ}र्हरी)
 
\underline{===हरिणी}===
 
गणयति गुणग्रामं भामं भ्रमादपि नेहते
Line २५१ ⟶ २२८:
पुनरपि मनो वामं कामं करोति करोमि किम् ..
 
\-\-''[[गीतगोविन्द]]''
 
\underline{==मालिनी}==
 
किमपि किमपि मन्दं मन्दमासक्तियोगाद
Line १,१८८ ⟶ १,१६५:
 
== सुभाषितानि ०२==
 
योगश्चित्त निरोधः|
 
कर्म: भाग्यम प्रवर्तति|
 
अतिपरिचयादवज्ञा ।