"संस्कृत की सूक्तियाँ": अवतरणों में अंतर

No edit summary
पंक्ति ४१:
 
ज्ञानं हि तेषामदिको विशेषः ज्ञानेन हीनाः पशुभिः समानाः॥
 
==सुभाषितानि ०१==
 
[[http://www.facebook.com/groups/vasudhasudha/|वसुधासुधा-http://www.facebook.com/groups/vasudhasudha/]]
 
Line ४६ ⟶ ४९:
 
न च कृत्यं परित्यज्यं धर्म एष सनातनः ॥
 
Line १,१८६ ⟶ १,१८८:
all due to the fear of bugs in their bed.
 
== सुभाषितानि ०२==
== 02==
 
अतिपरिचयादवज्ञा ।
Line १,७२४ ⟶ १,७२६:
सूत उवाच
 
दृष्टिपूतं न्यसेत्पादं,वस्त्रपूतं जलं पिबेतपिबेत् || मनु.|| ६/४६||
 
==११५ सुभाषितानि (आंग्ल-अर्थ सहितम्)==