"संस्कृत की सूक्तियाँ": अवतरणों में अंतर

No edit summary
No edit summary
पंक्ति १:
==गणितशास्त्रप्रशंसा==
गणितसारसंग्रहः के 'संज्ञाधिकारः' में मंगलाचरण के पश्चात महावीराचार्य ने बड़े ही मार्मिक ढंग से [[गणित]] की प्रशंशा की है।
 
:लौकिके वैदिके वापि तथा सामयिकेऽपि यः ।
:व्यापारस्तत्र सर्वत्र संख्यानमुपयुज्यते ।।
 
:कामतन्त्रेऽर्थशास्त्रे च गान्धर्वे नाटकेऽपि वा ।
:सूपशास्त्रे तथा वैद्ये वास्तुविद्यादिवस्तुसु ।।
 
:छन्दोऽलङ्कारकाव्येषु तर्कव्याकरणादिषु ।
:कलागुणेषु सर्वेषु प्रस्तुतं गणितं परम् ।।
 
:सूर्यादिग्रहचारेषु ग्रहणे ग्रहसंयुतौ ।
:त्रिप्रश्ने चन्द्रवृत्तौ च सर्वत्राङ्गीकृतं हि तत् ।।
 
:द्वीपसागरशैलानां संख्याव्यासपरिक्षिपः ।
:भवनव्यन्तरज्योतिर्लोककल्पाधिवासिनाम् ।।
 
:नारकाणां च सर्वेषां श्रेणीबन्धेन्द्रकोत्कराः ।
:प्रकीर्णकप्रमाणाद्या बुध्यन्ते गणितेन् ते ।।
 
:प्राणिनां तत्र संस्थानमायुरष्टगुणादयः ।
:यात्राद्यास्संहिताद्याश्च सर्वे ते गणिताश्रयाः ।।
 
:बहुभिर्प्रलापैः किं त्रैलोक्ये सचराचरे ।
:यत्किञ्चिद्वस्तु तत् सर्वं गणितेन् बिना न् हि ।।
 
---
 
अगाधजलसंचारी न गर्वं याति रोहितः ।