"संस्कृत की सूक्तियाँ": अवतरणों में अंतर

No edit summary
पंक्ति ९:
आहारनिद्राभयमैथुनञ्च सामान्यमेते पशुभिर्नराणाम् ।
आहारनिद्राभयमैथुनं च सामान्यमेतत्पशुभिर्नराणाम् ।
 
ज्ञानं नराणामधिकंहि विशेषोतेषामदिको ज्ञानैर्विहीनाःविशेषः ज्ञानेन हीनाः पशुभिः समानाः॥
 
अकृत्यं नैव कर्तव्यं प्राणत्यागे ऽपिप्राणत्यागेऽपि संस्थिते ।
 
न च कृत्यं परित्यज्यं धर्म एष सनातनः ॥