"संस्कृत की सूक्तियाँ": अवतरणों में अंतर

No edit summary
पंक्ति १२३:
== 02==
 
अतिपरिचयादवज्ञा ।
 
अतिलोभो विनाशाय ।
Charu Deva Shastri.
 
अतितृष्णा न कर्तव्या ।
A Manual of Sanskrit Translation for College
 
अति सर्वत्र वर्जयेत् ।
Students. Lahore: Malhotra Brothers, 1939
 
अधिकस्याधिकं फलम् ।
 
अनतिक्रमणीया हि नियतिः ।
'''Maxims and Proverbs'''
 
अल्पश्च कालो बहवश्च विघ्नाः ।
 
अलभ्यो लाभः ।
 
अव्यापारेषु व्यापारः ।
1. saṁhatiḥ çreyase sthemne bhidā vidhvaṁsakārinī ,
 
अहिंसा परमो धर्मः ।
United we stand; divided we fall.
 
अभद्रं भद्रं वा विधिलिखितमुन्मूलयति कः ।
 
अर्थो हि लोके पुरुषस्य बन्धुः ।
2. patanāntāḥ samucchrayāḥ ,
atyārūḍhirbhavati mahatāmapyapabhraṁçaniṣṭhā ,
 
आकृतिर्बकस्य दृष्टिस्तु काकस्य ।
All rise must end in a fall.
 
आये दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः ।
 
इक्षुः मधुरोऽपि समूलं न भक्ष्यः ।
3. atidarpe hatā lañkā ,
 
इतः कूपः ततस्तटी ।
Pride goeth before a fall.
 
इतो भ्रष्टस्ततो भ्रष्टः ।
 
ईश्वरेच्छा बलीयसी ।
4. upakāraḥ pratyupakāreṇa niryātayitanyaḥ ,
 
उत्पद्यन्ते विलीयन्ते दरिद्राणां मनोरथाः ।
One good turn deserves other.
 
उत्सवप्रियाः खलु मनुष्याः ।
 
कण्टकेनैव कण्टकमुद्धरेत् ।
5. atiparicayādavajñā bhavati ,
 
कर्तव्यो महदाश्रयः ।
lokaḥ prayāgavāsī kūpe snānaṁ samācarati ,
 
कवयः किं न पश्यन्ति ?
Familiarity breeds contempt.
 
काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
 
कालाय तस्मै नमः ।
6. hitāhitaṁ vikṣya nikāmamācaret ,
 
किमिव हि मधुराणां मण्डनं नाकृतीनाम् ।
Look before you leap.
 
किमिव हि दुष्करमकरुणानाम् ।
 
किं मिष्टमन्नं खरसूकराणाम् \?
7. avivekaḥ paramāpadāṁ padam ,
 
क्षमया किं न सिद्ध्यति ।
Indiscretion is the greatest cause of misery.
 
क्लेशः फलेन हि पुनर्नवतां विधत्ते ।
 
गतं न शोच्यम् ।
8. nirastapādape deça eraṇḍopi dramāyate ,
 
गतानुगतिको लोकः न कश्चित् पारमार्थिकः ।
A figure among cyphers.
 
गहना कर्मणो गतिः ।
 
गुणाः सर्वत्र पूज्यन्ते ।
9. piçācānāṁ piçācamāṣayaivottaraṁ deyam ,
 
चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च ।
In Rome do as the Romans do.
 
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।
 
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
10. yā yasya prakṛtiḥ svabhāvanīyatā kenāpi na tyajyate ,
 
जीवो जीवस्य जीवनम् ।
It is hard to break an old hog of her habit.
 
त्रुटितः संबन्धः प्रशान्तः कलहः ।
 
त्रैलोक्ये दीपकः धर्मः ।
11. adhruvād dhruvaṁ varam ,
 
दुर्लभं भारते जन्म मानुष्यं तत्र दुर्लभम् ।
varamadya kapotaḥ çvo mayurāt ,
 
दूरतः पर्वताः रम्याः ।
A bird in hand is worth two in the bush.
 
द्रव्येण सर्वे वशाः ।
 
धर्मो मित्रं मृतस्य ।
12. tadetad ghuṇotkīrṇākçaramiva ,
 
धीराः हि तरन्ति आपदम् ।
This is only accidental.
 
नास्ति सत्यसमो धर्मः ।
 
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ।
13. vrddā veçyā tapasvinī ,
 
न भूतो न भविष्यति ।
vrddā nārī pativratā ,
 
नमः शिवाय ।
A wolf in lamb’s clothings.
 
नमो भगवते वासुदेवाय ।
 
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
14. durataḥ parvatā ramyāḥ ,
 
न शान्तेः परमं सुखम् ।
Distance lends charm to things.
 
निगूढेऽपि कुक्कुटे उदेत्येव अरुणः ।
 
निर्वाणदीपे किमु तैलदानम् ।
15. loke gurutvaṁ viparītatāṁ vā
 
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ।
svaceṣṭitānyeva naraṁ nayanti ,
 
निःस्पृहस्य तृणं जगत् ।
Man is the architect of his own future.
 
न निश्चितार्थात् विरमन्ति धीराः ।
 
निर्धनस्य कुतः सुखम् ।
16. nijasadananiviṣṭaḥ çvā na siṁhāyate kim ,
 
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ।
Every cock fights best on its own dung-hill.
 
परदुःखं शीतलम् ।
 
परोपकाराथमिदं शरीरम् ।
17. mandopyaviratodyogaḥ sadā vijayabhāgbhavet ,
 
परोपदेशे पाण्डित्यम् ।
Slow and steady wins the race.
 
परोपकारः पुण्याय ।
 
परोपकाराय सतां विभूतयः ।
18. na muniḥ punarāyāto na cāsau vardhate giriḥ ,
 
पुनः पुनरपि प्रक्षाल्य कज्जलं न श्वेतायते ।
If the sky falls, we shall catch larks.
 
पिण्डे पिण्डे मतिर्भिन्ना ।
 
प्रज्ज्वालितो ज्ञानमयः प्रदीपः ।
19. bhakṣitepi laçune na çānto vyādhiḥ ,
 
प्रथमग्रासे मक्षिकापातः ।
kṛtaçca çīlavibhraṁçaḥ na cānañgaḥ çamaṁ gataḥ ,
 
पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
Even the commission of the sin has not brought me nearer the fulfillment of my object.
 
बधिरात् मन्दकर्णः श्रेयान् ।
 
बहुजनहिताय बहुजनसुखाय ।
20. yācako yācakaṁ ddaṣṭvā çvanavad dhurdhurāyate ,
 
बहुरत्न वसुन्धरा ।
Two of a trade seldom agree.
 
बालानां रोदनं बलम् ।
 
बुद्धिः कर्मानुसारिणी ।
21. api dhanvantaritvaidyaḥ kiṁ karotu gatāyuṣi ,
 
बुद्धिर्यस्य बलं तस्य ।
There is no remedy against death.
 
भद्रं कर्णेभिः श्रुणुयाम देवाः ।
 
भवन्ति भवितव्यानां द्वाराणि सर्वत्र ।
22. ito bhraṣṭastato naṣṭaḥ ,
 
भिन्नरुचिर्हि लोकः ।
vṛaçcikaviṣabhītaḥ sarpeṇa daṣṭaḥ ,
 
मधु तिष्ठति जिव्हाग्रे हृदये तु हलाहलम् ।
Out of the frying pan into the fire.
 
मनः पूतं समाचरेत् ।
 
मनोरथानामगतिर्न विद्यते ।
23. saiṣā mahato vaṁçastamvrālladavā ‘nukṛṣyate ,
 
मरणं प्रकृतिः शरीरिणाम् ।
This is an instance of the mountain in labour.
 
महाजनो येन गतः स पन्थाः ।
 
मार्गारब्धाः सर्वयत्नाः फलन्ति ।
24. mṛgā mṛgaiḥ sañgamanuvrajanti ,
 
मातृदेवो भव ।
Birds of a feather flosk together.
 
पितृदेवो भव ।
25. nahi kastūrikāmodaḥ çapathena vibhāvyate ,
 
आचार्यदेवो भव ।
Profession is no proof.
 
अतिथिदेवो भव ।
 
मूढः परप्रत्ययनेयबुद्धिः ।
26. maunaṁ svīkāralakṣaṇam ,
 
मृदुर्हि परिभूयते ।
Silence is half-assent.
 
मौनं सर्वार्थसाधनम् ।
 
यथा बीजं तथा अङ्कुरः ।
27. dāridrathadoṣo duṇarāçināçī ,
 
यथा राजा तथा प्रजा ।
A light purse is a heavy curse.
 
यद् वा तद् वा भविष्यति ।
 
यद् वा तद् वा वदति ।
28. cakravatparivartante duḥkhāni ca sukhāni ca ,
 
याचको याचकं दृष्ट्वा श्वानवत् गुर्गुरायते ।
To every spring there is an autumn.
 
यादृशं वपते बीजं तादृशं लभते फलम् ।
 
यः क्रियावान् स पण्डितः ।
 
युद्धस्य कथा रम्या ।
29. khalaḥ karoti durvṛttiṁ nūnaṁ phalati sādhuṣu ,
 
येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ।
The mischief of the wicked reacts on the good.
 
योजकस्तत्र दुर्लभः ।
 
राजा कालस्य कारणम् ।
30. kasyātyantaṁ sukhamupanatam ,
 
वन्दे मातरम् ।
Christmas comes but once a year.
 
वक्ता दशसहस्रेषु ।
 
वचने का दरिद्रता \?
31. satāṁ hi sandehapadeṣu vastuṣu pramāṇamantaḥkaraṇapravṛttayaḥ ,
 
विद्वान् सर्वत्र पूज्यते ।
The tendencies of the minds of the noble are a descisive factor in matters of doubt.
 
विद्याधनं सर्वधनप्रधानम् ।
 
विनाशकाले विपरितबुद्धिः ।
32. svahastenāñgārakarṣaṇam ,
 
शठं प्रति शाठ्यम् ।
This is drawing down ruin upon yourself with your own hands.
 
शरीरमाद्यं खलु धर्मसाधनम् ।
 
शीलं परं भूषणम् ।
33. idamraṇye ruditamiva ,
 
शुभास्ते पन्थानः ।
This (is a) cry in (the) wilderness.
 
शुभं भवतु ।
 
सत्यमेव जयते न अनृतम् ।
34. bhinnarucirhi lokaḥ ,
 
सत्यं कण्ठस्य भूषणम् ।
Tastes differ.
 
सुखमुपदिश्यते परस्य ।
 
संहतिः कार्यसाधिका ।
35. sūcipraveçe musalapraveçaḥ ,
 
This is the thin end of the wedge.
 
 
36. na ṛte çrāntasya sakhyāya devāḥ , (ṛg.)
 
God helps those who help themselves.
 
 
37. piṭaraṁ kvathadatimātraṁ nijapārçvāneva dahatitarām ,
 
Anger burns.
 
 
38. dūrasthā drākṣā labdhumapārayatā ‘mletyuktvā tyajyate ,
 
Grapes are sour.
 
 
39. niyatiḥ kena laḍdhyate ,
 
Fate is inexorable.
 
 
40. utpatitopi hi caṇakaḥ çaktaḥ kiṁ bhrāṣṭrakaṁ bhaḍktum ,
 
A weakling, howsoever try he may, cannot injure the strong.
 
 
41. na biḍālo bhavedyatra tatra krīḍanti mūṣakāḥ ,
 
When the cat is away, the mice will play.
 
 
42. bruvate hi phalena sādhave na tu kaṇṭena nijopayogitām ,
 
Good men prove their usefulness by deeds and not by words.
 
 
43. anuktamapyūhati paṇḍito janaḥ ,
 
The wise make out even what is implicit.
 
 
44. svabhāvo duratikramaḥ ,
 
You cannot go against your nature.
 
 
45. na ramyamāhāryamapekṣate guṇam ,
 
Beauty requires no paint.
 
 
46. sahasā vidadhīta na kriyām ,
 
One should not act precipitately.
 
 
47. sāhase çrīḥ prativasati ,
 
anirvedaprāpyāṇI çreyāṁsi ,
 
The brave win the fair. Nothing venture, nothing gain.
 
 
48. sa suhṛad vyasane yaḥ spāt ,
 
A friend in need is a friend indeed.
 
 
49. skhalanadharmāṇo manuṣyāḥ ,
 
To err is human.
 
 
50. kimiṣṭamannaṁ kharasukarṇām ,
 
ravropahāraiḥ kimu markaṭānām ,
 
Why cast pearls before swine?
 
 
51. saṁçayātmā vinaçyati ,
 
There is no future for the sceptic.
 
 
52. sādhukārī sādhurbhavati ,
 
Noble is he who nobly acts.
 
 
53. çaṭhe çāvthaṁ samācaret ,
 
Give tit for tat.
 
 
54. sandīpte bhavane tu kūpakhananaṁ pratyudyamaḥ kīddçaḥ ,
 
na kupakhananaṁ yuktaṁ pradīpte vahninā gṛhe ,
 
While the grass grows, the horse starves.
 
 
 
55. indropi laghutāṁ yāti svayaṁ prakhyāpitairguṇaiḥ ,
 
Self-praise is derogatory.
 
 
56. svaguṇāviṣkriyādoṣo nāsti bhrūtārthaçaṁsinaḥ ,
 
A person stating facts does not offend by recounting his own merits.
 
 
 
57. khalaḥ sarṣapamātrāṇī paracchidrāṇī paçyati ,
 
ātmano bilvamātrāṇī paçyati ,,
 
The mote thou seest in the eyes of others, but bot the beam in thine own.
 
 
 
58. āmukhāpāti kalyāṇāṁ kāryasidbhiṁ hi çaṁsati ,
 
Morning shows the day.
 
 
59. sānuṣañgāṇī kalyāṇāni ,
 
Good fortunes come in a train.
 
 
60. vipad vipadamanubadhnāti ,
 
sañḍhacāriṇo ‘narthāḥ ,
 
Misfortunes come by shoals.
 
 
61. payopi çaiṇḍikīhaste vāruṇātyuabhidhīyate ,
 
Evil breeds suspicion.
 
 
62. kiṁ kālo na kavalayati ,
 
Who can escape death?
 
 
 
63. satyameva jayate nānṛtam ,
 
Truth triumphs and not falsehood.
 
 
64. gaveṣate kelivanaṁ praviṣṭaḥ kramelakaḥ kaṇṭakajālameva ,
 
The evil-minded have an eye for fault only.
 
 
65. nahi bandhyā vijānāti gurvīṁ prasavavedanāṁ ,
 
An idler has no idea of others’ labour.
 
 
66. saṁhatiḥ kāryasādhikā ,
 
Union is effective.
 
 
67. niḥsārasya padārthasya prāyeṇāḍamvraro mahān ,
 
Much cry and little wool.
 
 
68. añgīkṛtaṁ sukṛtinaḥ paripālayanti ,
 
The virtuous abide by their undertakings.
 
 
69. āmrān pṛṣṭaḥ kovidārānācaṣṭe ,
 
Is questioned one thing and replies another.
 
 
70. tattvāvabodhaikaraso na tarkaḥ ,
 
Reason does not essentially lead to the knowledge of reality.
 
 
71. sāmānādhikaraṇyaṁ hi tejastimirayoḥ kutaḥ ,
 
How much can darkness and the sunshine co-exist?
 
 
72. sarvanāçe samutpanne ardhaṁ tyajati paṇḍitaḥ ,
 
Something is better than nothing.
 
 
73. nahi prabhadati paravattā kartumātmapriyāṇī ,
 
A dependant cannot have his own way.
 
 
74. haṁso hi kṣīramādatte tanmiçrā varjayatyapaḥ ,
 
Goose milk
 
 
75 Satyāt nāsti paro dharmH
Нет религии выше истины (Тайная доктрина
 
 
स्वभावो दुरतिक्रमः
 
==03==