"संस्कृत की सूक्तियाँ": अवतरणों में अंतर

No edit summary
No edit summary
पंक्ति १०८:
 
क्षमावन्तो निराकाराः काष्ठे ऽग्निरिव शेरते ॥
 
 
 
सन्तोषः परमो लाभः सत्सङ्गः परमा गतिः ।
 
विचारः परमं ज्ञानं शमो हि परमं सुखम् ॥
 
Contentment is the highest gain, Good Company the highest course, Enquiry the highest wisdom, and Peace the highest enjoyment.
 
-----